RPSC 2nd Grade Sanskrit Syllabus & Exam Pattern

RPSC 2nd Grade Sanskrit Syllabus: RPSC 2nd Grade Sanskrit Exam Pattern, 2nd Grade Teacher Sanskrit Syllabus, 2nd Grade Teacher Sanskrit Exam Pattern, 2nd Grade Sanskrit Subject Syllabus इस पोस्ट में राजस्थान लोक सेवा आयोग द्वारा आयोजित द्वितीय श्रेणी अध्यापक भर्ती परीक्षा के संस्कृत विषय का पाठ्यक्रम और परीक्षा पैटर्न से संबंधित जानकारी उपलब्ध करवाई गई है। यदि आप वरिष्ठ अध्यापक भर्ती परीक्षा की संस्कृत विषय से तैयारी कर रहे है तो यह सिलेबस आपके लिए बेहद ही उपयोगी एवं महत्वपूर्ण है। इसमें सिलेबस तथा exam pattern उपलब्ध करवाया गया है।

BoardRajasthan Public Service Commission
Exam NameRPSC 2nd Grade Exam
CategorySyllabus
SubjectPaper – II (Sanskrit)
Official Websiterpsc.rajasthan.gov.in
India GK Zone HomeClick Here

RPSC 2nd Grade Sanskrit Exam Pattern

1. प्रश्न पत्र अधिकतम 300 अंकों का होगा।
2. प्रश्न पत्र की अवधि दो घंटे तीस मिनट की होगी।
3. प्रश्न पत्र में बहुविकल्पीय 150 प्रश्न होंगे।
4. पेपर में माध्यमिक और वरिष्ठ माध्यमिक मानक का ज्ञान प्रासंगिक विषय वस्तु के बारे में, स्नातक मानक का ज्ञान, विषय के शिक्षण के तरीके आदि विषयों को शामिल किया जाएगा
5. सभी प्रश्नों के अंक समान हैं।
6. निगेटिव मार्किंग होगी।

SubjectMarks
Knowledge of Secondary and Sr. Secondary Standard about relevant subject matter.180 Marks
Knowledge of Graduation Standard about relevant subject matter.80 Marks
Teaching Methods of relevant subject.40 Marks
Total300 Marks

RPSC 2nd Grade Sanskrit Syllabus

Part – (i) अंक – 180 (माध्यमिक उच्चमाध्यमिकस्तरः)

1. संज्ञाप्रकरणतः सामान्यप्रश्नाः
इत्, संयोगः, संहिता, सवर्णम्, उदात्तः, अनुदात्तः, स्वरितः, उच्चारणस्थानानि, प्रयत्नाः, पदम्

2. निम्नलिखित–सन्धिसूत्रानुसारं सन्धिः सन्धिविच्छेदश्च
अच् सन्धिः – इको यणचि, एचोऽयवायावः, अकः सवर्णे दीर्घः, आद्गुणः वृद्धिरेचि, एङ् िपररूपम्, एड्: पदान्तादति, ईदूदेद- द्विवचनं प्रगृह्यम्,
हल सन्धिः – स्तोः श्चुना श्चुः, ष्टुना ष्टुः झलां जशोऽन्ते, यरोऽनुनासिकेऽनुनासिको वा, झयो होऽन्यतरस्याम्, तोर्लि, मोऽनुस्वारः, अनुस्वारस्य ययि परसवर्णः शश्छोऽटि ।
विसर्गसन्धिः – ससजुषोरु, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, अतो रोरप्लुतादप्लुते, हशि च, रो रि, द्रलोपे पूर्वस्य दीर्घोऽणः ।

3. समासाः – अव्ययीभावसमासः तत् पुरुषः, कर्मधारयः, द्विगु, द्वन्द्वः, बहुव्रीहिः, एतेषां समासानां सामान्यपरिचयः, पदानां समासः समासविग्रहश्च

4. प्रत्ययाः – निम्नलिखितप्रत्ययाधारिताः प्रश्नाः –
क्त, क्तवतु, शतृ, शानच्, तुमुन्, तव्यत्, अनीयर्, ण्वुल्, तृच्, ण्यत्, क्त्वा, ल्यप्, ल्युट्, घञ्, क्यप्, यत्, मतुप्, तल्, तरप्, तमप्

5. शब्द-रूपाणि –
राम, हरि, पति, सखि, गुरु, पितृ, भूभृत् गच्छत्, आत्मन् । रमा, मति, नदी, धेनु, वधू, स्त्री । फल, वारि, मधु, जगत् । अस्मद्, युष्मद्, सर्व, तत्, इदम् ।

6. धातुरूपाणि – पंचलकारेषु – लट्, लृट्, लोट्, लङ्, विधिलिङ्
भू, इष्, त्यज्, गम्, जि, दृश्, नी, पच्, पा, लभ्, वृत्, सेव्, श्रु हन्, दा, जन्, नृत्, क्रुध्, शक्, कृ. प्रच्छ, लिख्, नम्, चुर्, कथ्

7. निम्नलिखिताव्ययपदसम्बन्धिसामान्यप्रश्नाः
अत्र, अद्य, इतः, इत्थम्, इदानीम्, शनैः, उच्चै नमः कथम् कदापि, किल, पुनः यथा तथा खलु, धिक, प्रातः, चिरम्, किमर्थम्, कुतः कदा

8. निम्नलिखितोपसर्गसम्बन्धिसामान्यप्रश्नाः
प्र, परा, अप, सम्, अनु, दुर्, वि, आ, अति, सु प्रति परि, उप निर्, अधि।

9. उपर्युक्तपाठ्यक्रमाधारितवाक्यशुद्धिः संस्कृतेऽनुवादश्च ।

संस्कृतसाहित्येतिहास सम्बन्धि – प्रश्नाः

10. निम्नलिखितानां महाकवीनाम् एव व्यक्तित्वकृतित्वसम्बन्धिसामान्यप्रश्नाः
(क) महाकाव्यकवयः – वाल्मीकिः, अश्वघोषः कालिदासः भारवि, माघः, श्रीहर्षः
(ख) गद्यकाव्यकवयः – दण्डी: सुबन्धु, बाणभट्टः, अम्बिकादत्तव्यासः
(ग) नाट्यकवयः – भासः, कालिदासः, भवभूतिः शूद्रक विशाखदत्तः
(घ) नीतिकवयः – भर्तृहरिः, पं. विष्णुशर्मा, पं. नारायणपण्डितः
(ङ) अर्वाचीनकवयः – देवर्षि कलानाथ शास्त्री भट्टमथुरा नाथ शास्त्री, पं. पद्म शास्त्री डॉ. प्रभाकर शास्त्री, पं. सूर्यनारायणशास्त्री

Part – (ii) अंक – 80 (स्नातकस्तरः)

1. निम्नलिखितानां सूत्रां सामान्यपरिचयात्मकप्रश्नाः वाक्यप्रयोगाश्च – प्रातिपादिकार्थ लिङ्ग-परिमाण-वचनमात्रे प्रथमा । कर्तुरीप्सिततमं कर्म, अधिशीङ् स्थासां कर्म, अकथितं च, उपान्वध्याङ् वसः अभितः परितः समयानिकषा हा प्रतियोगेऽपि कालाध्वनोररत्यन्तसंयोगे । साधकतमं करणम्, कर्तृकरणयोस्तृतीया, अपवर्गे तृतीया, येनागविकार, सहयुक्तेऽप्रधाने। कर्मणा यमभिप्रैति स संप्रदानम्, रुच्यर्थानां प्रीयमाणः क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः, नमः स्वस्ति स्वाहास्वधाऽलंवषट् योगाच्च ध्रुवमपायेऽपादानम्, भीत्रार्थानां भयहेतुः जनिकर्तु प्रकृतिः भुवः प्रभवः। आधारोऽधिकरणम्, यतश्चनिर्धारणम्, यस्य च भावेन भावलक्षणम् । षष्ठीशेषे कर्तृकर्मणोः कृतिः ।

2. निम्नलिखितानां छन्दसां सामान्यपरिचयात्मकप्रश्नाः –
अनुष्टुप् आर्या, इन्द्रवज्रा, उपेन्द्रवज्रा, उपजाति, वंशस्थम् द्रुतविलम्बितम्, भुजङ्गप्रयातम्, वसन्ततिलका मालिनी, मन्दाक्रान्ता, शिखरिणी, शार्दूलविक्रीडितम्, स्रग्धरा

3. निम्नलिखितानाम् अलंकाराणां लक्षणोदाहरणसम्बन्धिसामान्यप्रश्नाः –
अनुप्रासः यमकम् श्लेष: स्वभावोक्तिः, उपमा, रूपकम् उत्प्रेक्षा, व्यतिरेक सन्देह, भ्रान्तिमान्, निदर्शना, दृष्टान्तः, अर्थान्तरन्यासः, दीपकम् तुल्ययोगिता

4. निम्नलिखितसूक्तानां ग्रन्थानां च सामान्यप्रश्नाः
(क) इन्द्रसूक्तम् (2.12), पुरुषसूक्तम् (10.90) अग्निसूक्तम् (11) विष्णुसूक्तम् (1.154)
(ख) श्रीमद्भगवद्गीता (द्वितीयोऽध्यायः)
(ग) ईशोपनिषद्

5. भारतीयसंस्कृतिसम्बन्धिताः प्रश्नाः –
वर्णव्यवस्था, आश्रमव्यवस्था, षोड़शसंस्काराः, पंचमहायज्ञाः

Part – (iii) अंक – 40 (शिक्षण – विधयः)

1. भाषाकौशलसम्बद्धाः प्रश्नाः
(क) पाठनकौशलाभिवृद्धिविषयका विधयः
(ख) लेखनकौशलाभिवृद्धिविषयका विधयः

2. अध्यापन-विधयः –
(क) व्याकरणशिक्षणम्
(ख) गद्यशिक्षणम्
(ग) पद्यशिक्षणम्
(घ) नाटकशिक्षणम्

3. अध्यापन-कौशलम् –
(क) प्रस्तावना – प्रश्नाः
(ख) अन्वेषणप्रधानप्रश्नाः
(ग) श्यामपट्टप्रश्नाः
(घ) प्रश्नोत्तरकौशलप्रश्नाः
(ङ) प्रवाहकौशलप्रश्नाः

4. पाठ-योजना –
(क) गद्यपाठयोजना
(ख) पद्यपाठयोजना
(ग) व्याकरणपाठयोजना
(घ) अनुवादपाठयोजना
(ङ) नाट्यपाठयोजना

RPSC 2nd Grade Sanskrit Syllabus, RPSC 2nd Grade Sanskrit Exam Pattern, 2nd Grade Teacher Sanskrit Syllabus, 2nd Grade Teacher Sanskrit Exam Pattern, 2nd Grade Sanskrit Subject Syllabus